Declension table of abhyutthitiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhyutthitiḥ | abhyutthitī | abhyutthitayaḥ |
Vocative | abhyutthite | abhyutthitī | abhyutthitayaḥ |
Accusative | abhyutthitim | abhyutthitī | abhyutthitīḥ |
Instrumental | abhyutthityā | abhyutthitibhyām | abhyutthitibhiḥ |
Dative | abhyutthityai abhyutthitaye | abhyutthitibhyām | abhyutthitibhyaḥ |
Ablative | abhyutthityāḥ abhyutthiteḥ | abhyutthitibhyām | abhyutthitibhyaḥ |
Genitive | abhyutthityāḥ abhyutthiteḥ | abhyutthityoḥ | abhyutthitīnām |
Locative | abhyutthityām abhyutthitau | abhyutthityoḥ | abhyutthitiṣu |