सुबन्तावली ?अभ्युत्थिति

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्युत्थितिः अभ्युत्थिती अभ्युत्थितयः
सम्बोधनम्अभ्युत्थिते अभ्युत्थिती अभ्युत्थितयः
द्वितीयाअभ्युत्थितिम् अभ्युत्थिती अभ्युत्थितीः
तृतीयाअभ्युत्थित्या अभ्युत्थितिभ्याम् अभ्युत्थितिभिः
चतुर्थीअभ्युत्थित्यै अभ्युत्थितये अभ्युत्थितिभ्याम् अभ्युत्थितिभ्यः
पञ्चमीअभ्युत्थित्याः अभ्युत्थितेः अभ्युत्थितिभ्याम् अभ्युत्थितिभ्यः
षष्ठीअभ्युत्थित्याः अभ्युत्थितेः अभ्युत्थित्योः अभ्युत्थितीनाम्
सप्तमीअभ्युत्थित्याम् अभ्युत्थितौ अभ्युत्थित्योः अभ्युत्थितिषु

समास अभ्युत्थिति

अव्यय ॰अभ्युत्थिति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria