Declension table of abhyutthita

Deva

MasculineSingularDualPlural
Nominativeabhyutthitaḥ abhyutthitau abhyutthitāḥ
Vocativeabhyutthita abhyutthitau abhyutthitāḥ
Accusativeabhyutthitam abhyutthitau abhyutthitān
Instrumentalabhyutthitena abhyutthitābhyām abhyutthitaiḥ
Dativeabhyutthitāya abhyutthitābhyām abhyutthitebhyaḥ
Ablativeabhyutthitāt abhyutthitābhyām abhyutthitebhyaḥ
Genitiveabhyutthitasya abhyutthitayoḥ abhyutthitānām
Locativeabhyutthite abhyutthitayoḥ abhyutthiteṣu

Compound abhyutthita -

Adverb -abhyutthitam -abhyutthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria