Declension table of abhyupagantṛ

Deva

NeuterSingularDualPlural
Nominativeabhyupagantṛ abhyupagantṛṇī abhyupagantṝṇi
Vocativeabhyupagantṛ abhyupagantṛṇī abhyupagantṝṇi
Accusativeabhyupagantṛ abhyupagantṛṇī abhyupagantṝṇi
Instrumentalabhyupagantṛṇā abhyupagantṛbhyām abhyupagantṛbhiḥ
Dativeabhyupagantṛṇe abhyupagantṛbhyām abhyupagantṛbhyaḥ
Ablativeabhyupagantṛṇaḥ abhyupagantṛbhyām abhyupagantṛbhyaḥ
Genitiveabhyupagantṛṇaḥ abhyupagantṛṇoḥ abhyupagantṝṇām
Locativeabhyupagantṛṇi abhyupagantṛṇoḥ abhyupagantṛṣu

Compound abhyupagantṛ -

Adverb -abhyupagantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria