Declension table of abhyupāyanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhyupāyanam | abhyupāyane | abhyupāyanāni |
Vocative | abhyupāyana | abhyupāyane | abhyupāyanāni |
Accusative | abhyupāyanam | abhyupāyane | abhyupāyanāni |
Instrumental | abhyupāyanena | abhyupāyanābhyām | abhyupāyanaiḥ |
Dative | abhyupāyanāya | abhyupāyanābhyām | abhyupāyanebhyaḥ |
Ablative | abhyupāyanāt | abhyupāyanābhyām | abhyupāyanebhyaḥ |
Genitive | abhyupāyanasya | abhyupāyanayoḥ | abhyupāyanānām |
Locative | abhyupāyane | abhyupāyanayoḥ | abhyupāyaneṣu |