Declension table of abhyudyata

Deva

MasculineSingularDualPlural
Nominativeabhyudyataḥ abhyudyatau abhyudyatāḥ
Vocativeabhyudyata abhyudyatau abhyudyatāḥ
Accusativeabhyudyatam abhyudyatau abhyudyatān
Instrumentalabhyudyatena abhyudyatābhyām abhyudyataiḥ abhyudyatebhiḥ
Dativeabhyudyatāya abhyudyatābhyām abhyudyatebhyaḥ
Ablativeabhyudyatāt abhyudyatābhyām abhyudyatebhyaḥ
Genitiveabhyudyatasya abhyudyatayoḥ abhyudyatānām
Locativeabhyudyate abhyudyatayoḥ abhyudyateṣu

Compound abhyudyata -

Adverb -abhyudyatam -abhyudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria