Declension table of ?abhyuditeṣṭi

Deva

FeminineSingularDualPlural
Nominativeabhyuditeṣṭiḥ abhyuditeṣṭī abhyuditeṣṭayaḥ
Vocativeabhyuditeṣṭe abhyuditeṣṭī abhyuditeṣṭayaḥ
Accusativeabhyuditeṣṭim abhyuditeṣṭī abhyuditeṣṭīḥ
Instrumentalabhyuditeṣṭyā abhyuditeṣṭibhyām abhyuditeṣṭibhiḥ
Dativeabhyuditeṣṭyai abhyuditeṣṭaye abhyuditeṣṭibhyām abhyuditeṣṭibhyaḥ
Ablativeabhyuditeṣṭyāḥ abhyuditeṣṭeḥ abhyuditeṣṭibhyām abhyuditeṣṭibhyaḥ
Genitiveabhyuditeṣṭyāḥ abhyuditeṣṭeḥ abhyuditeṣṭyoḥ abhyuditeṣṭīnām
Locativeabhyuditeṣṭyām abhyuditeṣṭau abhyuditeṣṭyoḥ abhyuditeṣṭiṣu

Compound abhyuditeṣṭi -

Adverb -abhyuditeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria