सुबन्तावली ?अभ्युदितेष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्युदितेष्टिः अभ्युदितेष्टी अभ्युदितेष्टयः
सम्बोधनम्अभ्युदितेष्टे अभ्युदितेष्टी अभ्युदितेष्टयः
द्वितीयाअभ्युदितेष्टिम् अभ्युदितेष्टी अभ्युदितेष्टीः
तृतीयाअभ्युदितेष्ट्या अभ्युदितेष्टिभ्याम् अभ्युदितेष्टिभिः
चतुर्थीअभ्युदितेष्ट्यै अभ्युदितेष्टये अभ्युदितेष्टिभ्याम् अभ्युदितेष्टिभ्यः
पञ्चमीअभ्युदितेष्ट्याः अभ्युदितेष्टेः अभ्युदितेष्टिभ्याम् अभ्युदितेष्टिभ्यः
षष्ठीअभ्युदितेष्ट्याः अभ्युदितेष्टेः अभ्युदितेष्ट्योः अभ्युदितेष्टीनाम्
सप्तमीअभ्युदितेष्ट्याम् अभ्युदितेष्टौ अभ्युदितेष्ट्योः अभ्युदितेष्टिषु

समास अभ्युदितेष्टि

अव्यय ॰अभ्युदितेष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria