Declension table of abhyudita

Deva

MasculineSingularDualPlural
Nominativeabhyuditaḥ abhyuditau abhyuditāḥ
Vocativeabhyudita abhyuditau abhyuditāḥ
Accusativeabhyuditam abhyuditau abhyuditān
Instrumentalabhyuditena abhyuditābhyām abhyuditaiḥ abhyuditebhiḥ
Dativeabhyuditāya abhyuditābhyām abhyuditebhyaḥ
Ablativeabhyuditāt abhyuditābhyām abhyuditebhyaḥ
Genitiveabhyuditasya abhyuditayoḥ abhyuditānām
Locativeabhyudite abhyuditayoḥ abhyuditeṣu

Compound abhyudita -

Adverb -abhyuditam -abhyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria