सुबन्तावली ?अभ्युद्दृष्टेष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्युद्दृष्टेष्टिः अभ्युद्दृष्टेष्टी अभ्युद्दृष्टेष्टयः
सम्बोधनम्अभ्युद्दृष्टेष्टे अभ्युद्दृष्टेष्टी अभ्युद्दृष्टेष्टयः
द्वितीयाअभ्युद्दृष्टेष्टिम् अभ्युद्दृष्टेष्टी अभ्युद्दृष्टेष्टीः
तृतीयाअभ्युद्दृष्टेष्ट्या अभ्युद्दृष्टेष्टिभ्याम् अभ्युद्दृष्टेष्टिभिः
चतुर्थीअभ्युद्दृष्टेष्ट्यै अभ्युद्दृष्टेष्टये अभ्युद्दृष्टेष्टिभ्याम् अभ्युद्दृष्टेष्टिभ्यः
पञ्चमीअभ्युद्दृष्टेष्ट्याः अभ्युद्दृष्टेष्टेः अभ्युद्दृष्टेष्टिभ्याम् अभ्युद्दृष्टेष्टिभ्यः
षष्ठीअभ्युद्दृष्टेष्ट्याः अभ्युद्दृष्टेष्टेः अभ्युद्दृष्टेष्ट्योः अभ्युद्दृष्टेष्टीनाम्
सप्तमीअभ्युद्दृष्टेष्ट्याम् अभ्युद्दृष्टेष्टौ अभ्युद्दृष्टेष्ट्योः अभ्युद्दृष्टेष्टिषु

समास अभ्युद्दृष्टेष्टि

अव्यय ॰अभ्युद्दृष्टेष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria