Declension table of ?abhyuddṛṣṭeṣṭi

Deva

FeminineSingularDualPlural
Nominativeabhyuddṛṣṭeṣṭiḥ abhyuddṛṣṭeṣṭī abhyuddṛṣṭeṣṭayaḥ
Vocativeabhyuddṛṣṭeṣṭe abhyuddṛṣṭeṣṭī abhyuddṛṣṭeṣṭayaḥ
Accusativeabhyuddṛṣṭeṣṭim abhyuddṛṣṭeṣṭī abhyuddṛṣṭeṣṭīḥ
Instrumentalabhyuddṛṣṭeṣṭyā abhyuddṛṣṭeṣṭibhyām abhyuddṛṣṭeṣṭibhiḥ
Dativeabhyuddṛṣṭeṣṭyai abhyuddṛṣṭeṣṭaye abhyuddṛṣṭeṣṭibhyām abhyuddṛṣṭeṣṭibhyaḥ
Ablativeabhyuddṛṣṭeṣṭyāḥ abhyuddṛṣṭeṣṭeḥ abhyuddṛṣṭeṣṭibhyām abhyuddṛṣṭeṣṭibhyaḥ
Genitiveabhyuddṛṣṭeṣṭyāḥ abhyuddṛṣṭeṣṭeḥ abhyuddṛṣṭeṣṭyoḥ abhyuddṛṣṭeṣṭīnām
Locativeabhyuddṛṣṭeṣṭyām abhyuddṛṣṭeṣṭau abhyuddṛṣṭeṣṭyoḥ abhyuddṛṣṭeṣṭiṣu

Compound abhyuddṛṣṭeṣṭi -

Adverb -abhyuddṛṣṭeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria