Declension table of abhyudaya

Deva

MasculineSingularDualPlural
Nominativeabhyudayaḥ abhyudayau abhyudayāḥ
Vocativeabhyudaya abhyudayau abhyudayāḥ
Accusativeabhyudayam abhyudayau abhyudayān
Instrumentalabhyudayena abhyudayābhyām abhyudayaiḥ
Dativeabhyudayāya abhyudayābhyām abhyudayebhyaḥ
Ablativeabhyudayāt abhyudayābhyām abhyudayebhyaḥ
Genitiveabhyudayasya abhyudayayoḥ abhyudayānām
Locativeabhyudaye abhyudayayoḥ abhyudayeṣu

Compound abhyudaya -

Adverb -abhyudayam -abhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria