Declension table of ?abhyucchrita

Deva

MasculineSingularDualPlural
Nominativeabhyucchritaḥ abhyucchritau abhyucchritāḥ
Vocativeabhyucchrita abhyucchritau abhyucchritāḥ
Accusativeabhyucchritam abhyucchritau abhyucchritān
Instrumentalabhyucchritena abhyucchritābhyām abhyucchritaiḥ abhyucchritebhiḥ
Dativeabhyucchritāya abhyucchritābhyām abhyucchritebhyaḥ
Ablativeabhyucchritāt abhyucchritābhyām abhyucchritebhyaḥ
Genitiveabhyucchritasya abhyucchritayoḥ abhyucchritānām
Locativeabhyucchrite abhyucchritayoḥ abhyucchriteṣu

Compound abhyucchrita -

Adverb -abhyucchritam -abhyucchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria