सुबन्तावली ?अभ्युच्छ्रित

Roma

पुमान्एकद्विबहु
प्रथमाअभ्युच्छ्रितः अभ्युच्छ्रितौ अभ्युच्छ्रिताः
सम्बोधनम्अभ्युच्छ्रित अभ्युच्छ्रितौ अभ्युच्छ्रिताः
द्वितीयाअभ्युच्छ्रितम् अभ्युच्छ्रितौ अभ्युच्छ्रितान्
तृतीयाअभ्युच्छ्रितेन अभ्युच्छ्रिताभ्याम् अभ्युच्छ्रितैः अभ्युच्छ्रितेभिः
चतुर्थीअभ्युच्छ्रिताय अभ्युच्छ्रिताभ्याम् अभ्युच्छ्रितेभ्यः
पञ्चमीअभ्युच्छ्रितात् अभ्युच्छ्रिताभ्याम् अभ्युच्छ्रितेभ्यः
षष्ठीअभ्युच्छ्रितस्य अभ्युच्छ्रितयोः अभ्युच्छ्रितानाम्
सप्तमीअभ्युच्छ्रिते अभ्युच्छ्रितयोः अभ्युच्छ्रितेषु

समास अभ्युच्छ्रित

अव्यय ॰अभ्युच्छ्रितम् ॰अभ्युच्छ्रितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria