Declension table of ?abhyucchrayavat

Deva

MasculineSingularDualPlural
Nominativeabhyucchrayavān abhyucchrayavantau abhyucchrayavantaḥ
Vocativeabhyucchrayavan abhyucchrayavantau abhyucchrayavantaḥ
Accusativeabhyucchrayavantam abhyucchrayavantau abhyucchrayavataḥ
Instrumentalabhyucchrayavatā abhyucchrayavadbhyām abhyucchrayavadbhiḥ
Dativeabhyucchrayavate abhyucchrayavadbhyām abhyucchrayavadbhyaḥ
Ablativeabhyucchrayavataḥ abhyucchrayavadbhyām abhyucchrayavadbhyaḥ
Genitiveabhyucchrayavataḥ abhyucchrayavatoḥ abhyucchrayavatām
Locativeabhyucchrayavati abhyucchrayavatoḥ abhyucchrayavatsu

Compound abhyucchrayavat -

Adverb -abhyucchrayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria