सुबन्तावली ?अभ्युच्छ्रयवत्

Roma

पुमान्एकद्विबहु
प्रथमाअभ्युच्छ्रयवान् अभ्युच्छ्रयवन्तौ अभ्युच्छ्रयवन्तः
सम्बोधनम्अभ्युच्छ्रयवन् अभ्युच्छ्रयवन्तौ अभ्युच्छ्रयवन्तः
द्वितीयाअभ्युच्छ्रयवन्तम् अभ्युच्छ्रयवन्तौ अभ्युच्छ्रयवतः
तृतीयाअभ्युच्छ्रयवता अभ्युच्छ्रयवद्भ्याम् अभ्युच्छ्रयवद्भिः
चतुर्थीअभ्युच्छ्रयवते अभ्युच्छ्रयवद्भ्याम् अभ्युच्छ्रयवद्भ्यः
पञ्चमीअभ्युच्छ्रयवतः अभ्युच्छ्रयवद्भ्याम् अभ्युच्छ्रयवद्भ्यः
षष्ठीअभ्युच्छ्रयवतः अभ्युच्छ्रयवतोः अभ्युच्छ्रयवताम्
सप्तमीअभ्युच्छ्रयवति अभ्युच्छ्रयवतोः अभ्युच्छ्रयवत्सु

समास अभ्युच्छ्रयवत्

अव्यय ॰अभ्युच्छ्रयवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria