सुबन्तावली ?अभ्यवकीर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभ्यवकीर्णम् अभ्यवकीर्णे अभ्यवकीर्णानि
सम्बोधनम्अभ्यवकीर्ण अभ्यवकीर्णे अभ्यवकीर्णानि
द्वितीयाअभ्यवकीर्णम् अभ्यवकीर्णे अभ्यवकीर्णानि
तृतीयाअभ्यवकीर्णेन अभ्यवकीर्णाभ्याम् अभ्यवकीर्णैः
चतुर्थीअभ्यवकीर्णाय अभ्यवकीर्णाभ्याम् अभ्यवकीर्णेभ्यः
पञ्चमीअभ्यवकीर्णात् अभ्यवकीर्णाभ्याम् अभ्यवकीर्णेभ्यः
षष्ठीअभ्यवकीर्णस्य अभ्यवकीर्णयोः अभ्यवकीर्णानाम्
सप्तमीअभ्यवकीर्णे अभ्यवकीर्णयोः अभ्यवकीर्णेषु

समास अभ्यवकीर्ण

अव्यय ॰अभ्यवकीर्णम् ॰अभ्यवकीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria