Declension table of ?abhyavakīrṇa

Deva

NeuterSingularDualPlural
Nominativeabhyavakīrṇam abhyavakīrṇe abhyavakīrṇāni
Vocativeabhyavakīrṇa abhyavakīrṇe abhyavakīrṇāni
Accusativeabhyavakīrṇam abhyavakīrṇe abhyavakīrṇāni
Instrumentalabhyavakīrṇena abhyavakīrṇābhyām abhyavakīrṇaiḥ
Dativeabhyavakīrṇāya abhyavakīrṇābhyām abhyavakīrṇebhyaḥ
Ablativeabhyavakīrṇāt abhyavakīrṇābhyām abhyavakīrṇebhyaḥ
Genitiveabhyavakīrṇasya abhyavakīrṇayoḥ abhyavakīrṇānām
Locativeabhyavakīrṇe abhyavakīrṇayoḥ abhyavakīrṇeṣu

Compound abhyavakīrṇa -

Adverb -abhyavakīrṇam -abhyavakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria