Declension table of ?abhyavakāśa

Deva

MasculineSingularDualPlural
Nominativeabhyavakāśaḥ abhyavakāśau abhyavakāśāḥ
Vocativeabhyavakāśa abhyavakāśau abhyavakāśāḥ
Accusativeabhyavakāśam abhyavakāśau abhyavakāśān
Instrumentalabhyavakāśena abhyavakāśābhyām abhyavakāśaiḥ abhyavakāśebhiḥ
Dativeabhyavakāśāya abhyavakāśābhyām abhyavakāśebhyaḥ
Ablativeabhyavakāśāt abhyavakāśābhyām abhyavakāśebhyaḥ
Genitiveabhyavakāśasya abhyavakāśayoḥ abhyavakāśānām
Locativeabhyavakāśe abhyavakāśayoḥ abhyavakāśeṣu

Compound abhyavakāśa -

Adverb -abhyavakāśam -abhyavakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria