सुबन्तावली अभ्यवकाश

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यवकाशः अभ्यवकाशौ अभ्यवकाशाः
सम्बोधनम्अभ्यवकाश अभ्यवकाशौ अभ्यवकाशाः
द्वितीयाअभ्यवकाशम् अभ्यवकाशौ अभ्यवकाशान्
तृतीयाअभ्यवकाशेन अभ्यवकाशाभ्याम् अभ्यवकाशैः
चतुर्थीअभ्यवकाशाय अभ्यवकाशाभ्याम् अभ्यवकाशेभ्यः
पञ्चमीअभ्यवकाशात् अभ्यवकाशाभ्याम् अभ्यवकाशेभ्यः
षष्ठीअभ्यवकाशस्य अभ्यवकाशयोः अभ्यवकाशानाम्
सप्तमीअभ्यवकाशे अभ्यवकाशयोः अभ्यवकाशेषु

समास अभ्यवकाश

अव्यय ॰अभ्यवकाशम् ॰अभ्यवकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria