Declension table of abhyavahārin

Deva

NeuterSingularDualPlural
Nominativeabhyavahāri abhyavahāriṇī abhyavahārīṇi
Vocativeabhyavahārin abhyavahāri abhyavahāriṇī abhyavahārīṇi
Accusativeabhyavahāri abhyavahāriṇī abhyavahārīṇi
Instrumentalabhyavahāriṇā abhyavahāribhyām abhyavahāribhiḥ
Dativeabhyavahāriṇe abhyavahāribhyām abhyavahāribhyaḥ
Ablativeabhyavahāriṇaḥ abhyavahāribhyām abhyavahāribhyaḥ
Genitiveabhyavahāriṇaḥ abhyavahāriṇoḥ abhyavahāriṇām
Locativeabhyavahāriṇi abhyavahāriṇoḥ abhyavahāriṣu

Compound abhyavahāri -

Adverb -abhyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria