Declension table of abhyasta

Deva

NeuterSingularDualPlural
Nominativeabhyastam abhyaste abhyastāni
Vocativeabhyasta abhyaste abhyastāni
Accusativeabhyastam abhyaste abhyastāni
Instrumentalabhyastena abhyastābhyām abhyastaiḥ
Dativeabhyastāya abhyastābhyām abhyastebhyaḥ
Ablativeabhyastāt abhyastābhyām abhyastebhyaḥ
Genitiveabhyastasya abhyastayoḥ abhyastānām
Locativeabhyaste abhyastayoḥ abhyasteṣu

Compound abhyasta -

Adverb -abhyastam -abhyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria