Declension table of abhyasta

Deva

MasculineSingularDualPlural
Nominativeabhyastaḥ abhyastau abhyastāḥ
Vocativeabhyasta abhyastau abhyastāḥ
Accusativeabhyastam abhyastau abhyastān
Instrumentalabhyastena abhyastābhyām abhyastaiḥ abhyastebhiḥ
Dativeabhyastāya abhyastābhyām abhyastebhyaḥ
Ablativeabhyastāt abhyastābhyām abhyastebhyaḥ
Genitiveabhyastasya abhyastayoḥ abhyastānām
Locativeabhyaste abhyastayoḥ abhyasteṣu

Compound abhyasta -

Adverb -abhyastam -abhyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria