Declension table of abhyarthita

Deva

MasculineSingularDualPlural
Nominativeabhyarthitaḥ abhyarthitau abhyarthitāḥ
Vocativeabhyarthita abhyarthitau abhyarthitāḥ
Accusativeabhyarthitam abhyarthitau abhyarthitān
Instrumentalabhyarthitena abhyarthitābhyām abhyarthitaiḥ abhyarthitebhiḥ
Dativeabhyarthitāya abhyarthitābhyām abhyarthitebhyaḥ
Ablativeabhyarthitāt abhyarthitābhyām abhyarthitebhyaḥ
Genitiveabhyarthitasya abhyarthitayoḥ abhyarthitānām
Locativeabhyarthite abhyarthitayoḥ abhyarthiteṣu

Compound abhyarthita -

Adverb -abhyarthitam -abhyarthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria