Declension table of abhyarhita

Deva

MasculineSingularDualPlural
Nominativeabhyarhitaḥ abhyarhitau abhyarhitāḥ
Vocativeabhyarhita abhyarhitau abhyarhitāḥ
Accusativeabhyarhitam abhyarhitau abhyarhitān
Instrumentalabhyarhitena abhyarhitābhyām abhyarhitaiḥ abhyarhitebhiḥ
Dativeabhyarhitāya abhyarhitābhyām abhyarhitebhyaḥ
Ablativeabhyarhitāt abhyarhitābhyām abhyarhitebhyaḥ
Genitiveabhyarhitasya abhyarhitayoḥ abhyarhitānām
Locativeabhyarhite abhyarhitayoḥ abhyarhiteṣu

Compound abhyarhita -

Adverb -abhyarhitam -abhyarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria