Declension table of abhyarhaṇa

Deva

NeuterSingularDualPlural
Nominativeabhyarhaṇam abhyarhaṇe abhyarhaṇāni
Vocativeabhyarhaṇa abhyarhaṇe abhyarhaṇāni
Accusativeabhyarhaṇam abhyarhaṇe abhyarhaṇāni
Instrumentalabhyarhaṇena abhyarhaṇābhyām abhyarhaṇaiḥ
Dativeabhyarhaṇāya abhyarhaṇābhyām abhyarhaṇebhyaḥ
Ablativeabhyarhaṇāt abhyarhaṇābhyām abhyarhaṇebhyaḥ
Genitiveabhyarhaṇasya abhyarhaṇayoḥ abhyarhaṇānām
Locativeabhyarhaṇe abhyarhaṇayoḥ abhyarhaṇeṣu

Compound abhyarhaṇa -

Adverb -abhyarhaṇam -abhyarhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria