सुबन्तावली ?अभ्यर्धयज्वना

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्यर्धयज्वना अभ्यर्धयज्वने अभ्यर्धयज्वनाः
सम्बोधनम्अभ्यर्धयज्वने अभ्यर्धयज्वने अभ्यर्धयज्वनाः
द्वितीयाअभ्यर्धयज्वनाम् अभ्यर्धयज्वने अभ्यर्धयज्वनाः
तृतीयाअभ्यर्धयज्वनया अभ्यर्धयज्वनाभ्याम् अभ्यर्धयज्वनाभिः
चतुर्थीअभ्यर्धयज्वनायै अभ्यर्धयज्वनाभ्याम् अभ्यर्धयज्वनाभ्यः
पञ्चमीअभ्यर्धयज्वनायाः अभ्यर्धयज्वनाभ्याम् अभ्यर्धयज्वनाभ्यः
षष्ठीअभ्यर्धयज्वनायाः अभ्यर्धयज्वनयोः अभ्यर्धयज्वनानाम्
सप्तमीअभ्यर्धयज्वनायाम् अभ्यर्धयज्वनयोः अभ्यर्धयज्वनासु

अव्यय ॰अभ्यर्धयज्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria