Declension table of ?abhyardhayajvanā

Deva

FeminineSingularDualPlural
Nominativeabhyardhayajvanā abhyardhayajvane abhyardhayajvanāḥ
Vocativeabhyardhayajvane abhyardhayajvane abhyardhayajvanāḥ
Accusativeabhyardhayajvanām abhyardhayajvane abhyardhayajvanāḥ
Instrumentalabhyardhayajvanayā abhyardhayajvanābhyām abhyardhayajvanābhiḥ
Dativeabhyardhayajvanāyai abhyardhayajvanābhyām abhyardhayajvanābhyaḥ
Ablativeabhyardhayajvanāyāḥ abhyardhayajvanābhyām abhyardhayajvanābhyaḥ
Genitiveabhyardhayajvanāyāḥ abhyardhayajvanayoḥ abhyardhayajvanānām
Locativeabhyardhayajvanāyām abhyardhayajvanayoḥ abhyardhayajvanāsu

Adverb -abhyardhayajvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria