Declension table of abhyarcana

Deva

NeuterSingularDualPlural
Nominativeabhyarcanam abhyarcane abhyarcanāni
Vocativeabhyarcana abhyarcane abhyarcanāni
Accusativeabhyarcanam abhyarcane abhyarcanāni
Instrumentalabhyarcanena abhyarcanābhyām abhyarcanaiḥ
Dativeabhyarcanāya abhyarcanābhyām abhyarcanebhyaḥ
Ablativeabhyarcanāt abhyarcanābhyām abhyarcanebhyaḥ
Genitiveabhyarcanasya abhyarcanayoḥ abhyarcanānām
Locativeabhyarcane abhyarcanayoḥ abhyarcaneṣu

Compound abhyarcana -

Adverb -abhyarcanam -abhyarcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria