Declension table of ?abhyantaraka

Deva

MasculineSingularDualPlural
Nominativeabhyantarakaḥ abhyantarakau abhyantarakāḥ
Vocativeabhyantaraka abhyantarakau abhyantarakāḥ
Accusativeabhyantarakam abhyantarakau abhyantarakān
Instrumentalabhyantarakeṇa abhyantarakābhyām abhyantarakaiḥ abhyantarakebhiḥ
Dativeabhyantarakāya abhyantarakābhyām abhyantarakebhyaḥ
Ablativeabhyantarakāt abhyantarakābhyām abhyantarakebhyaḥ
Genitiveabhyantarakasya abhyantarakayoḥ abhyantarakāṇām
Locativeabhyantarake abhyantarakayoḥ abhyantarakeṣu

Compound abhyantaraka -

Adverb -abhyantarakam -abhyantarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria