सुबन्तावली ?अभ्यन्तरक

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यन्तरकः अभ्यन्तरकौ अभ्यन्तरकाः
सम्बोधनम्अभ्यन्तरक अभ्यन्तरकौ अभ्यन्तरकाः
द्वितीयाअभ्यन्तरकम् अभ्यन्तरकौ अभ्यन्तरकान्
तृतीयाअभ्यन्तरकेण अभ्यन्तरकाभ्याम् अभ्यन्तरकैः अभ्यन्तरकेभिः
चतुर्थीअभ्यन्तरकाय अभ्यन्तरकाभ्याम् अभ्यन्तरकेभ्यः
पञ्चमीअभ्यन्तरकात् अभ्यन्तरकाभ्याम् अभ्यन्तरकेभ्यः
षष्ठीअभ्यन्तरकस्य अभ्यन्तरकयोः अभ्यन्तरकाणाम्
सप्तमीअभ्यन्तरके अभ्यन्तरकयोः अभ्यन्तरकेषु

समास अभ्यन्तरक

अव्यय ॰अभ्यन्तरकम् ॰अभ्यन्तरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria