Declension table of ?abhyamitrīya

Deva

MasculineSingularDualPlural
Nominativeabhyamitrīyaḥ abhyamitrīyau abhyamitrīyāḥ
Vocativeabhyamitrīya abhyamitrīyau abhyamitrīyāḥ
Accusativeabhyamitrīyam abhyamitrīyau abhyamitrīyān
Instrumentalabhyamitrīyeṇa abhyamitrīyābhyām abhyamitrīyaiḥ abhyamitrīyebhiḥ
Dativeabhyamitrīyāya abhyamitrīyābhyām abhyamitrīyebhyaḥ
Ablativeabhyamitrīyāt abhyamitrīyābhyām abhyamitrīyebhyaḥ
Genitiveabhyamitrīyasya abhyamitrīyayoḥ abhyamitrīyāṇām
Locativeabhyamitrīye abhyamitrīyayoḥ abhyamitrīyeṣu

Compound abhyamitrīya -

Adverb -abhyamitrīyam -abhyamitrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria