सुबन्तावली ?अभ्यमित्रीय

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यमित्रीयः अभ्यमित्रीयौ अभ्यमित्रीयाः
सम्बोधनम्अभ्यमित्रीय अभ्यमित्रीयौ अभ्यमित्रीयाः
द्वितीयाअभ्यमित्रीयम् अभ्यमित्रीयौ अभ्यमित्रीयान्
तृतीयाअभ्यमित्रीयेण अभ्यमित्रीयाभ्याम् अभ्यमित्रीयैः अभ्यमित्रीयेभिः
चतुर्थीअभ्यमित्रीयाय अभ्यमित्रीयाभ्याम् अभ्यमित्रीयेभ्यः
पञ्चमीअभ्यमित्रीयात् अभ्यमित्रीयाभ्याम् अभ्यमित्रीयेभ्यः
षष्ठीअभ्यमित्रीयस्य अभ्यमित्रीययोः अभ्यमित्रीयाणाम्
सप्तमीअभ्यमित्रीये अभ्यमित्रीययोः अभ्यमित्रीयेषु

समास अभ्यमित्रीय

अव्यय ॰अभ्यमित्रीयम् ॰अभ्यमित्रीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria