Declension table of abhyakta

Deva

MasculineSingularDualPlural
Nominativeabhyaktaḥ abhyaktau abhyaktāḥ
Vocativeabhyakta abhyaktau abhyaktāḥ
Accusativeabhyaktam abhyaktau abhyaktān
Instrumentalabhyaktena abhyaktābhyām abhyaktaiḥ abhyaktebhiḥ
Dativeabhyaktāya abhyaktābhyām abhyaktebhyaḥ
Ablativeabhyaktāt abhyaktābhyām abhyaktebhyaḥ
Genitiveabhyaktasya abhyaktayoḥ abhyaktānām
Locativeabhyakte abhyaktayoḥ abhyakteṣu

Compound abhyakta -

Adverb -abhyaktam -abhyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria