Declension table of abhyaṅgasnāna

Deva

NeuterSingularDualPlural
Nominativeabhyaṅgasnānam abhyaṅgasnāne abhyaṅgasnānāni
Vocativeabhyaṅgasnāna abhyaṅgasnāne abhyaṅgasnānāni
Accusativeabhyaṅgasnānam abhyaṅgasnāne abhyaṅgasnānāni
Instrumentalabhyaṅgasnānena abhyaṅgasnānābhyām abhyaṅgasnānaiḥ
Dativeabhyaṅgasnānāya abhyaṅgasnānābhyām abhyaṅgasnānebhyaḥ
Ablativeabhyaṅgasnānāt abhyaṅgasnānābhyām abhyaṅgasnānebhyaḥ
Genitiveabhyaṅgasnānasya abhyaṅgasnānayoḥ abhyaṅgasnānānām
Locativeabhyaṅgasnāne abhyaṅgasnānayoḥ abhyaṅgasnāneṣu

Compound abhyaṅgasnāna -

Adverb -abhyaṅgasnānam -abhyaṅgasnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria