Declension table of abhyadhika

Deva

MasculineSingularDualPlural
Nominativeabhyadhikaḥ abhyadhikau abhyadhikāḥ
Vocativeabhyadhika abhyadhikau abhyadhikāḥ
Accusativeabhyadhikam abhyadhikau abhyadhikān
Instrumentalabhyadhikena abhyadhikābhyām abhyadhikaiḥ abhyadhikebhiḥ
Dativeabhyadhikāya abhyadhikābhyām abhyadhikebhyaḥ
Ablativeabhyadhikāt abhyadhikābhyām abhyadhikebhyaḥ
Genitiveabhyadhikasya abhyadhikayoḥ abhyadhikānām
Locativeabhyadhike abhyadhikayoḥ abhyadhikeṣu

Compound abhyadhika -

Adverb -abhyadhikam -abhyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria