Declension table of abhyāśa

Deva

NeuterSingularDualPlural
Nominativeabhyāśam abhyāśe abhyāśāni
Vocativeabhyāśa abhyāśe abhyāśāni
Accusativeabhyāśam abhyāśe abhyāśāni
Instrumentalabhyāśena abhyāśābhyām abhyāśaiḥ
Dativeabhyāśāya abhyāśābhyām abhyāśebhyaḥ
Ablativeabhyāśāt abhyāśābhyām abhyāśebhyaḥ
Genitiveabhyāśasya abhyāśayoḥ abhyāśānām
Locativeabhyāśe abhyāśayoḥ abhyāśeṣu

Compound abhyāśa -

Adverb -abhyāśam -abhyāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria