Declension table of abhyātma

Deva

NeuterSingularDualPlural
Nominativeabhyātmam abhyātme abhyātmāni
Vocativeabhyātma abhyātme abhyātmāni
Accusativeabhyātmam abhyātme abhyātmāni
Instrumentalabhyātmena abhyātmābhyām abhyātmaiḥ
Dativeabhyātmāya abhyātmābhyām abhyātmebhyaḥ
Ablativeabhyātmāt abhyātmābhyām abhyātmebhyaḥ
Genitiveabhyātmasya abhyātmayoḥ abhyātmānām
Locativeabhyātme abhyātmayoḥ abhyātmeṣu

Compound abhyātma -

Adverb -abhyātmam -abhyātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria