Declension table of abhyātma

Deva

MasculineSingularDualPlural
Nominativeabhyātmaḥ abhyātmau abhyātmāḥ
Vocativeabhyātma abhyātmau abhyātmāḥ
Accusativeabhyātmam abhyātmau abhyātmān
Instrumentalabhyātmena abhyātmābhyām abhyātmaiḥ abhyātmebhiḥ
Dativeabhyātmāya abhyātmābhyām abhyātmebhyaḥ
Ablativeabhyātmāt abhyātmābhyām abhyātmebhyaḥ
Genitiveabhyātmasya abhyātmayoḥ abhyātmānām
Locativeabhyātme abhyātmayoḥ abhyātmeṣu

Compound abhyātma -

Adverb -abhyātmam -abhyātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria