Declension table of abhyāsavat

Deva

NeuterSingularDualPlural
Nominativeabhyāsavat abhyāsavantī abhyāsavatī abhyāsavanti
Vocativeabhyāsavat abhyāsavantī abhyāsavatī abhyāsavanti
Accusativeabhyāsavat abhyāsavantī abhyāsavatī abhyāsavanti
Instrumentalabhyāsavatā abhyāsavadbhyām abhyāsavadbhiḥ
Dativeabhyāsavate abhyāsavadbhyām abhyāsavadbhyaḥ
Ablativeabhyāsavataḥ abhyāsavadbhyām abhyāsavadbhyaḥ
Genitiveabhyāsavataḥ abhyāsavatoḥ abhyāsavatām
Locativeabhyāsavati abhyāsavatoḥ abhyāsavatsu

Adverb -abhyāsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria