सुबन्तावली ?अभूतप्रादुर्भाव

Roma

पुमान्एकद्विबहु
प्रथमाअभूतप्रादुर्भावः अभूतप्रादुर्भावौ अभूतप्रादुर्भावाः
सम्बोधनम्अभूतप्रादुर्भाव अभूतप्रादुर्भावौ अभूतप्रादुर्भावाः
द्वितीयाअभूतप्रादुर्भावम् अभूतप्रादुर्भावौ अभूतप्रादुर्भावान्
तृतीयाअभूतप्रादुर्भावेण अभूतप्रादुर्भावाभ्याम् अभूतप्रादुर्भावैः अभूतप्रादुर्भावेभिः
चतुर्थीअभूतप्रादुर्भावाय अभूतप्रादुर्भावाभ्याम् अभूतप्रादुर्भावेभ्यः
पञ्चमीअभूतप्रादुर्भावात् अभूतप्रादुर्भावाभ्याम् अभूतप्रादुर्भावेभ्यः
षष्ठीअभूतप्रादुर्भावस्य अभूतप्रादुर्भावयोः अभूतप्रादुर्भावाणाम्
सप्तमीअभूतप्रादुर्भावे अभूतप्रादुर्भावयोः अभूतप्रादुर्भावेषु

समास अभूतप्रादुर्भाव

अव्यय ॰अभूतप्रादुर्भावम् ॰अभूतप्रादुर्भावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria