Declension table of ?abhūtaprādurbhāva

Deva

MasculineSingularDualPlural
Nominativeabhūtaprādurbhāvaḥ abhūtaprādurbhāvau abhūtaprādurbhāvāḥ
Vocativeabhūtaprādurbhāva abhūtaprādurbhāvau abhūtaprādurbhāvāḥ
Accusativeabhūtaprādurbhāvam abhūtaprādurbhāvau abhūtaprādurbhāvān
Instrumentalabhūtaprādurbhāveṇa abhūtaprādurbhāvābhyām abhūtaprādurbhāvaiḥ abhūtaprādurbhāvebhiḥ
Dativeabhūtaprādurbhāvāya abhūtaprādurbhāvābhyām abhūtaprādurbhāvebhyaḥ
Ablativeabhūtaprādurbhāvāt abhūtaprādurbhāvābhyām abhūtaprādurbhāvebhyaḥ
Genitiveabhūtaprādurbhāvasya abhūtaprādurbhāvayoḥ abhūtaprādurbhāvāṇām
Locativeabhūtaprādurbhāve abhūtaprādurbhāvayoḥ abhūtaprādurbhāveṣu

Compound abhūtaprādurbhāva -

Adverb -abhūtaprādurbhāvam -abhūtaprādurbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria