Declension table of abhūtaparikalpa

Deva

NeuterSingularDualPlural
Nominativeabhūtaparikalpam abhūtaparikalpe abhūtaparikalpāni
Vocativeabhūtaparikalpa abhūtaparikalpe abhūtaparikalpāni
Accusativeabhūtaparikalpam abhūtaparikalpe abhūtaparikalpāni
Instrumentalabhūtaparikalpena abhūtaparikalpābhyām abhūtaparikalpaiḥ
Dativeabhūtaparikalpāya abhūtaparikalpābhyām abhūtaparikalpebhyaḥ
Ablativeabhūtaparikalpāt abhūtaparikalpābhyām abhūtaparikalpebhyaḥ
Genitiveabhūtaparikalpasya abhūtaparikalpayoḥ abhūtaparikalpānām
Locativeabhūtaparikalpe abhūtaparikalpayoḥ abhūtaparikalpeṣu

Compound abhūtaparikalpa -

Adverb -abhūtaparikalpam -abhūtaparikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria