Declension table of abhūta

Deva

NeuterSingularDualPlural
Nominativeabhūtam abhūte abhūtāni
Vocativeabhūta abhūte abhūtāni
Accusativeabhūtam abhūte abhūtāni
Instrumentalabhūtena abhūtābhyām abhūtaiḥ
Dativeabhūtāya abhūtābhyām abhūtebhyaḥ
Ablativeabhūtāt abhūtābhyām abhūtebhyaḥ
Genitiveabhūtasya abhūtayoḥ abhūtānām
Locativeabhūte abhūtayoḥ abhūteṣu

Compound abhūta -

Adverb -abhūtam -abhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria