Declension table of abhukta

Deva

NeuterSingularDualPlural
Nominativeabhuktam abhukte abhuktāni
Vocativeabhukta abhukte abhuktāni
Accusativeabhuktam abhukte abhuktāni
Instrumentalabhuktena abhuktābhyām abhuktaiḥ
Dativeabhuktāya abhuktābhyām abhuktebhyaḥ
Ablativeabhuktāt abhuktābhyām abhuktebhyaḥ
Genitiveabhuktasya abhuktayoḥ abhuktānām
Locativeabhukte abhuktayoḥ abhukteṣu

Compound abhukta -

Adverb -abhuktam -abhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria