Declension table of abhrāvakāśika

Deva

MasculineSingularDualPlural
Nominativeabhrāvakāśikaḥ abhrāvakāśikau abhrāvakāśikāḥ
Vocativeabhrāvakāśika abhrāvakāśikau abhrāvakāśikāḥ
Accusativeabhrāvakāśikam abhrāvakāśikau abhrāvakāśikān
Instrumentalabhrāvakāśikena abhrāvakāśikābhyām abhrāvakāśikaiḥ abhrāvakāśikebhiḥ
Dativeabhrāvakāśikāya abhrāvakāśikābhyām abhrāvakāśikebhyaḥ
Ablativeabhrāvakāśikāt abhrāvakāśikābhyām abhrāvakāśikebhyaḥ
Genitiveabhrāvakāśikasya abhrāvakāśikayoḥ abhrāvakāśikānām
Locativeabhrāvakāśike abhrāvakāśikayoḥ abhrāvakāśikeṣu

Compound abhrāvakāśika -

Adverb -abhrāvakāśikam -abhrāvakāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria