Declension table of abhrānta

Deva

MasculineSingularDualPlural
Nominativeabhrāntaḥ abhrāntau abhrāntāḥ
Vocativeabhrānta abhrāntau abhrāntāḥ
Accusativeabhrāntam abhrāntau abhrāntān
Instrumentalabhrāntena abhrāntābhyām abhrāntaiḥ abhrāntebhiḥ
Dativeabhrāntāya abhrāntābhyām abhrāntebhyaḥ
Ablativeabhrāntāt abhrāntābhyām abhrāntebhyaḥ
Genitiveabhrāntasya abhrāntayoḥ abhrāntānām
Locativeabhrānte abhrāntayoḥ abhrānteṣu

Compound abhrānta -

Adverb -abhrāntam -abhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria