Declension table of abhojyānna

Deva

MasculineSingularDualPlural
Nominativeabhojyānnaḥ abhojyānnau abhojyānnāḥ
Vocativeabhojyānna abhojyānnau abhojyānnāḥ
Accusativeabhojyānnam abhojyānnau abhojyānnān
Instrumentalabhojyānnena abhojyānnābhyām abhojyānnaiḥ abhojyānnebhiḥ
Dativeabhojyānnāya abhojyānnābhyām abhojyānnebhyaḥ
Ablativeabhojyānnāt abhojyānnābhyām abhojyānnebhyaḥ
Genitiveabhojyānnasya abhojyānnayoḥ abhojyānnānām
Locativeabhojyānne abhojyānnayoḥ abhojyānneṣu

Compound abhojyānna -

Adverb -abhojyānnam -abhojyānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria