Declension table of abhojana

Deva

MasculineSingularDualPlural
Nominativeabhojanaḥ abhojanau abhojanāḥ
Vocativeabhojana abhojanau abhojanāḥ
Accusativeabhojanam abhojanau abhojanān
Instrumentalabhojanena abhojanābhyām abhojanaiḥ abhojanebhiḥ
Dativeabhojanāya abhojanābhyām abhojanebhyaḥ
Ablativeabhojanāt abhojanābhyām abhojanebhyaḥ
Genitiveabhojanasya abhojanayoḥ abhojanānām
Locativeabhojane abhojanayoḥ abhojaneṣu

Compound abhojana -

Adverb -abhojanam -abhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria