Declension table of abhiśāpa

Deva

MasculineSingularDualPlural
Nominativeabhiśāpaḥ abhiśāpau abhiśāpāḥ
Vocativeabhiśāpa abhiśāpau abhiśāpāḥ
Accusativeabhiśāpam abhiśāpau abhiśāpān
Instrumentalabhiśāpena abhiśāpābhyām abhiśāpaiḥ
Dativeabhiśāpāya abhiśāpābhyām abhiśāpebhyaḥ
Ablativeabhiśāpāt abhiśāpābhyām abhiśāpebhyaḥ
Genitiveabhiśāpasya abhiśāpayoḥ abhiśāpānām
Locativeabhiśāpe abhiśāpayoḥ abhiśāpeṣu

Compound abhiśāpa -

Adverb -abhiśāpam -abhiśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria